B 91-8 Daśaślokīnirvāṇapañcaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 91/8
Title: Daśaślokīnirvāṇapañcaka
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 91-8 Inventory No.: ??
Title Daśaślokīnirvāṇapañcaka
Remarks = A 477/43
Author Śaṅkarācārya
Subject Vedānta
Language Sanskrit
Reference = SSP, p. 61a, no. 2249
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.0 cm
Folios 2
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 2/63= A 477/43
Manuscript Features
preliminary data does not shows B 91/8; (A 477/43= inv.16918; 2/63) shows by Śaṅkara; B 91/8
nirvāṇaṣaṭka
daśaślokī vedānta
nirvāṇapañcaka
Two exposures of fols. 1v
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ioṃ tat sat ||
nāhaṃ deho nendriyāṇāṃ taraṅgo
nāgaṅkāraḥ prāṇavargo na buddhiḥ ||
dārāpatya kṣetravittādi nāhaṃ
sākṣī nityaḥ pratyagātmā śivoham ||1
rajvajñānād bhāsi rajju yathāhi
svātmājñānāt svātmano jīvabhāvaḥ ||
āptoktyā hi bhrānti nāśe sa rajjur
jovo nāhaṃ daiśikoktyā śivoham || 2 || (exp. 3, fol. 1v1–4 )
End
kāśyāṃ hi kāśyate kāśī kāśī sarvaṃ prakāśya(!)te
sā kāśi(!) viditā yena tena prāptā hi kāśikā⟨ṃ⟩ || 4 ||
kāśīkṣetraṃ śarīraṃ tribhuvanajananī vyāpinī jñānagaṃgā
bhakti(!)śraddhā gayeyaṃ nijagurucaraṇadhyānayukta[ḥ] prayāgaḥ ||
viśveśo yaṃ turīyaṃ(!) sakalajanamanaḥ sākṣībhūtāṃtarātmā ||
dehe sarvaṃ madīyaṃ yadi vasati punas tīrtham anyat kim asti || 5 || (exp. 4t3–6 )
Colophon
iti śrīmacchaṃkarācāryaviracitaṃ nirvāṇapañcaka(!) samāptam || (exp. 4t6–7)
iti śrīmacchaṃkarācāryaviracitaṃ nirvāṇadaśaśloki (!) vedāṃta saṃpūrṇam || (exp.4b9)
iti śrīmacchaṃkarācāryaviracitaṃ nirvāṇaṣaṭkaṃ sampūrṇaṃ || 1 || (exp. 3t10–11)
Microfilm Details
Reel No. B 0091/08
Date of Filming not indicated
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 24-11-2008
Bibliography